HRDAYA - SUTRA

 
 

Mahaprajñaparamita-hrdaya-sutra.


Avalokitesvaro bodhisattvo

gambhiram prajñaparamitacaryam caramano vyavalokayati sma:

pañca skandhas tams ca svabhavasunyan pasyati sma.

“Iha, Sariputra,

rupan na prthak sunyata, sunyataya na prthag rupam,

rupam sunyata, sunyataiva rupam,

evam eva vedana-samjña-samskara-vijñanam.

Iha, Sariputra,

sarvadharmah sunyata-laksana:

anutpanna aniruddha, amala avimala, anuna aparipurnah.

Tasmac sunyatayam

na rupam na vedana na samjña na samskarah na vijñanam,

na caksuh-srotra-ghrana-jivha-kaya-manamsi,

na rupa-sabda-gandha-rasa-sprstavya-dharmah,

na caksur-dhatur yavan na manovijñana-dhatuh,

na avidya-na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo,

na duhkha-samudaya-nirodha-marga,

na jñanam, na praptir.

Apraptitvad bodhisattvasya

prajñaparamitam asritya viharaty-acittavaranah.

Cittavarana-nastitvad atrasto,

viparyasatikranto nistha-nirvana-praptah.

Tryadhva-vyasvasthitah sarvabuddhah prajñaparamitam asritya

anuttaram samyaksambodhim abhisambuddhah.

Tasmaj jñatavyam: prajñaparamita maha-mantro

maha-vidya-mantro ‘nuttara-mantro samasama-mantrah,

sarvaduhkha-prasamanah,

satyam amithyatvat.

Prajñaparamitayam ukto mantrah. Tadhyatha:

GATE GATE PARAGATE PARASAMGATE BODHI SVAHA.
GATE GATE PARAGATE PARASAMGATE BODHI SVAHA.
GATE GATE PARAGATE PARASAMGATE BODHI SVAHA.

(Iti prajñaparamita-hrdayam samaptam.)



 

Back